B 239-10 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 239/10
Title: Mahābhārata
Dimensions: 40 x 15 cm x 316 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/178
Remarks: Ādiparvan; comm. by Nīlakaṇṭha
Reel No. B 239-10 Inventory No. 31149
Title Mahābhārata and Bhāratabhāvadīpa
Remarks The text covered is the Ādiparvan with the commentary on it by Nīlakaṇṭha
Author attributed to Vyāsa; Nīlakaṇṭha
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: 1–10, 12–315
Size 40.0 x 15.0 cm
Folios 315
Lines per Folio 9–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhārata. ā. and in the lower right-hand margin under the word guruḥ
Scribe Raṅganātha
King Girvan Yuddha Bikram
Place of Deposit NAK
Accession No. 4/178
Manuscript Features
(|| ❁ || || mahābhārataādiparvaprārambhaḥ || || ❁ ||)
The missing folio (fol. 11) must have contained four verses, 24–27 of the … u (Poona Edition). Which are as follows. The following mentioned verse numbers are correct according to the MS.
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim |
namaskṛtya ṛṣīkeśaṃ carācaraguruṃ harim || 24 ||
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ |
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 25 ||
ācakhyuḥ kavayaḥ kecit saṃpraty ācakṣate pare |
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi || 26 ||
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam |
vistaraiś ca samāsaiś ca dhāryate yadvijātibhiḥ || 27 ||
dharmābhipūjitaṃ putraṃ kāśyapena niśamya ca ||
kāśyapāt prāpya cājñāṃ tu mumude ca śakuṃtalā ||
…
prasīda svamahāvāho vakṣyāmi puruṣottama ||
eṣa putro hite rājān mayy utpannaḥ paraṃtapaḥ ||
śrī śrī || ||
anāthanātha vrajanātha vijña cūḍāmaṇe rau(‥) ātmavijñaḥ(!) ||
śrīraṃganāṭhaḥ sukṛtai(!) kar(!)ra(naṣṭhat) tadājñayedaṃ jinajo lelekha || 1 ||
Excerpts
«Beginning of the root text:»
oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || (fol. 2r5)
oṃ namo bhagavate vāsudevāya |
oṃ namaḥ pitāmahāya |
oṃ namaḥ prajāpatibhyaḥ |
oṃ namaḥ kṛṣṇadvaipāyanāya ||
oṃ namḥ sarvavighnavināyakebhyaḥ ||
lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre || 1 || (fol. 4r6–7)
sukhāsīnān abyagacchad brahmarṣīn saṃśitavratān ||
vinayāvanato bhūtvā kadācit sūtanaṃdanaḥ || 2 ||
tam āśramam anuprāpto (!) naimiṣāraṇyavāsinām ||
citrāḥ śrotuṃ kathās tatra paribavrus tapasvinaḥ || 3 ||
abhivādya munīṃs tāṃs tu sarvān eva kṛtāṃjaliḥ ||
apṛcchat sa tapovṛddhiṃ sadbhiś caivābhipūjitaḥ || 4 || (fol. 4v4–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
śrīgurave namo namaḥ ||
śrīsarasvatyai namaḥ ||
yaṃ vaktraṃ mukurā iveṃdriyamanomāyāḥ parāgdṛśyatāṃ
(ninyus) tatstha (!) vimādināpi ca virāṭ sūtreśa bhāvaṃ gatam ||
taṃ pratyagdṛg adṛśyam akṣaram aṇḍaṃ tyaktopanetratrayāḥ
śrīgopālam upāsmahe śrutiśiro vaṃśīravair darśitam || 1 || (fol. 1v1–2)
…
lomaharṣaputra iti || lomāni harṣa yāṃ cakre śrotṛṇāṃ yaḥ svabhāṣitaiḥ || karmaṇā prathitas tena lomahaṛṣaṇasaṃjñayeti kaurmye niruktārthanāmnaḥ putraḥ ugraśravāḥ | (fol. 4r1)
«End of the root text:»
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca ||
yuktaḥ paramayā prītyā tāv uvācācyutārjunau || 16 ||
yuvābhyāṃ puruṣāgryābhyāṃ tarpito smi yathāsukhaṃ ||
anujānāmi vāṃ vīrau carataṃ yatra vāṃchitaṃ || 17 ||
evaṃ tau samanujñātau pāvakena mahātmanā ||
arjuno vāsudevaś ca dānavaś ca mayas tathā || 18 ||
parikramya tataḥ sarve trayo pi bharatarṣabha ||
ramaṇīye nadīkūle sahitāḥ samupāviśan || 19 || ❁ || (fol. 316v3–5)
«End of the commentary:»
mātur ddharmajñatāṃ ca vaḥ mātuḥ vaḥ yuṣmān saṃbaṃdhitam adharmajñatāṃ yuṣmadīyaṃ paramadharmajñānaṃ mātur astīti vijñāyety arthaḥ || 2 || brahmā tadvedāṃtaprasiddhaṃ || 3 || 4 || 5 || 6 || 7 || (fol. 315v1)
varataṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ dvayor api dattaṃ mayety arthaḥ || 17 || 18 || 19 || ❁ || (fol. 316r1)
«Colophon of the root text:»
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ (!) ādiparvaṇi khāṇḍavadāhaḥ samāptaḥ || || ||
śrīgurv arpaṇam astu || śubhaṃ cāstu || || (fol. 316r5–6)
«Colophon of the commentary:»
iti śrīmatpadavākyapramāṇajñamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūnoḥ(!)śrīnīlakaṇṭhasya(!) kṛtau bhāratabhāvadīpe ādiparvaṇi khāṇḍavadāhārthaprakāśaḥ samāptaś cāyam ādiparvaṇi bhāvadīpaḥ || ||
śubham astu ||
śrīgurv arpaṇaṃ cāstu || (fol. 316r1–2)
ādarśadoṣān mativiśramād vā yad yatra tū(!) nādhikavarṇatā syāt ||
tathāpi lipyāṃ kavisuṃdarasya garīyasī śrīmadupāsanāsti ||
…
śrīmadgīrvāṇayuddhakṣitipapa(!)rivṛḍhād āptabhūriprasādo
†jīyāc† chrīraṃganāṭho vibudha(!) parivṛḍhaḥ pālayan dīnavargaṃ ||
…
iti alam iti prasaṃgena || śubham || (fol. 316r7–11)
Microfilm Details
Reel No. B 239/10
Date of Filming 19-03-1972
Exposures 324
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 70v–71r, 79v–80r, 153v–154r, 293v–293r and 305v–306r
Catalogued by
Date 01-08-2007
Bibliography