B 239-10 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 239/10
Title: Mahābhārata
Dimensions: 40 x 15 cm x 316 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/178
Remarks: Ādiparvan; comm. by Nīlakaṇṭha


Reel No. B 239-10 Inventory No. 31149

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is the Ādiparvan with the commentary on it by Nīlakaṇṭha

Author attributed to Vyāsa; Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–10, 12–315

Size 40.0 x 15.0 cm

Folios 315

Lines per Folio 9–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhārata. ā. and in the lower right-hand margin under the word guruḥ

Scribe Raṅganātha

King Girvan Yuddha Bikram

Place of Deposit NAK

Accession No. 4/178

Manuscript Features

(|| ❁ ||     || mahābhārataādiparvaprārambhaḥ ||     || ❁ ||)

The missing folio (fol. 11) must have contained four verses, 24–27 of the … u (Poona Edition). Which are as follows. The following mentioned verse numbers are correct according to the MS.

maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim |

namaskṛtya ṛṣīkeśaṃ carācaraguruṃ harim || 24 ||

maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ |

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 25 ||

ācakhyuḥ kavayaḥ kecit saṃpraty ācakṣate pare |

ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi || 26 ||

idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam |

vistaraiś ca samāsaiś ca dhāryate yadvijātibhiḥ || 27 ||

dharmābhipūjitaṃ putraṃ kāśyapena niśamya ca ||

kāśyapāt prāpya cājñāṃ tu mumude ca śakuṃtalā ||

prasīda svamahāvāho vakṣyāmi puruṣottama ||

eṣa putro hite rājān mayy utpannaḥ paraṃtapaḥ ||

śrī śrī ||     ||

anāthanātha vrajanātha vijña cūḍāmaṇe rau(‥) ātmavijñaḥ(!) ||

śrīraṃganāṭhaḥ sukṛtai(!) kar(!)ra(naṣṭhat) tadājñayedaṃ jinajo lelekha || 1 ||

Excerpts

«Beginning of the root text:»

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || (fol. 2r5)

oṃ namo bhagavate vāsudevāya |

oṃ namaḥ pitāmahāya |

oṃ namaḥ prajāpatibhyaḥ |

oṃ namaḥ kṛṣṇadvaipāyanāya ||

oṃ namḥ sarvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre || 1 || (fol. 4r6–7)

sukhāsīnān abyagacchad brahmarṣīn saṃśitavratān ||

vinayāvanato bhūtvā kadācit sūtanaṃdanaḥ || 2 ||

tam āśramam anuprāpto (!) naimiṣāraṇyavāsinām ||

citrāḥ śrotuṃ kathās tatra paribavrus tapasvinaḥ || 3 ||

abhivādya munīṃs tāṃs tu sarvān eva kṛtāṃjaliḥ ||

apṛcchat sa tapovṛddhiṃ sadbhiś caivābhipūjitaḥ || 4 || (fol. 4v4–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīgurave namo namaḥ ||

śrīsarasvatyai namaḥ ||

yaṃ vaktraṃ mukurā iveṃdriyamanomāyāḥ parāgdṛśyatāṃ

(ninyus) tatstha (!) vimādināpi ca virāṭ sūtreśa bhāvaṃ gatam ||

taṃ pratyagdṛg adṛśyam akṣaram aṇḍaṃ tyaktopanetratrayāḥ

śrīgopālam upāsmahe śrutiśiro vaṃśīravair darśitam || 1 || (fol. 1v1–2)

lomaharṣaputra iti || lomāni harṣa yāṃ cakre śrotṛṇāṃ yaḥ svabhāṣitaiḥ || karmaṇā prathitas tena lomahaṛṣaṇasaṃjñayeti kaurmye niruktārthanāmnaḥ putraḥ ugraśravāḥ | (fol. 4r1)

«End of the root text:»

jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca ||

yuktaḥ paramayā prītyā tāv uvācācyutārjunau || 16 ||

yuvābhyāṃ puruṣāgryābhyāṃ tarpito smi yathāsukhaṃ ||

anujānāmi vāṃ vīrau carataṃ yatra vāṃchitaṃ || 17 ||

evaṃ tau samanujñātau pāvakena mahātmanā ||

arjuno vāsudevaś ca dānavaś ca mayas tathā || 18 ||

parikramya tataḥ sarve trayo pi bharatarṣabha ||

ramaṇīye nadīkūle sahitāḥ samupāviśan || 19 || ❁ || (fol. 316v3–5)

«End of the commentary:»

mātur ddharmajñatāṃ ca vaḥ mātuḥ vaḥ yuṣmān saṃbaṃdhitam adharmajñatāṃ yuṣmadīyaṃ paramadharmajñānaṃ mātur astīti vijñāyety arthaḥ || 2 || brahmā tadvedāṃtaprasiddhaṃ || 3 || 4 || 5 || 6 || 7 || (fol. 315v1)

varataṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ dvayor api dattaṃ mayety arthaḥ || 17 || 18 || 19 || ❁ || (fol. 316r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ (!) ādiparvaṇi khāṇḍavadāhaḥ samāptaḥ ||     ||     ||

śrīgurv arpaṇam astu || śubhaṃ cāstu ||     || (fol. 316r5–6)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇajñamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūnoḥ(!)śrīnīlakaṇṭhasya(!) kṛtau bhāratabhāvadīpe ādiparvaṇi khāṇḍavadāhārthaprakāśaḥ samāptaś cāyam ādiparvaṇi bhāvadīpaḥ ||     ||

śubham astu ||

śrīgurv arpaṇaṃ cāstu || (fol. 316r1–2)

ādarśadoṣān mativiśramād vā yad yatra tū(!) nādhikavarṇatā syāt ||

tathāpi lipyāṃ kavisuṃdarasya garīyasī śrīmadupāsanāsti ||

śrīmadgīrvāṇayuddhakṣitipapa(!)rivṛḍhād āptabhūriprasādo

†jīyāc† chrīraṃganāṭho vibudha(!) parivṛḍhaḥ pālayan dīnavargaṃ ||

iti alam iti prasaṃgena || śubham || (fol. 316r7–11)

Microfilm Details

Reel No. B 239/10

Date of Filming 19-03-1972

Exposures 324

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 70v–71r, 79v–80r, 153v–154r, 293v–293r and 305v–306r

Catalogued by

Date 01-08-2007

Bibliography